Declension table of dheṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedheṣyamāṇaḥ dheṣyamāṇau dheṣyamāṇāḥ
Vocativedheṣyamāṇa dheṣyamāṇau dheṣyamāṇāḥ
Accusativedheṣyamāṇam dheṣyamāṇau dheṣyamāṇān
Instrumentaldheṣyamāṇena dheṣyamāṇābhyām dheṣyamāṇaiḥ
Dativedheṣyamāṇāya dheṣyamāṇābhyām dheṣyamāṇebhyaḥ
Ablativedheṣyamāṇāt dheṣyamāṇābhyām dheṣyamāṇebhyaḥ
Genitivedheṣyamāṇasya dheṣyamāṇayoḥ dheṣyamāṇānām
Locativedheṣyamāṇe dheṣyamāṇayoḥ dheṣyamāṇeṣu

Compound dheṣyamāṇa -

Adverb -dheṣyamāṇam -dheṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria