Declension table of dheṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dheṣyamāṇaḥ | dheṣyamāṇau | dheṣyamāṇāḥ |
Vocative | dheṣyamāṇa | dheṣyamāṇau | dheṣyamāṇāḥ |
Accusative | dheṣyamāṇam | dheṣyamāṇau | dheṣyamāṇān |
Instrumental | dheṣyamāṇena | dheṣyamāṇābhyām | dheṣyamāṇaiḥ |
Dative | dheṣyamāṇāya | dheṣyamāṇābhyām | dheṣyamāṇebhyaḥ |
Ablative | dheṣyamāṇāt | dheṣyamāṇābhyām | dheṣyamāṇebhyaḥ |
Genitive | dheṣyamāṇasya | dheṣyamāṇayoḥ | dheṣyamāṇānām |
Locative | dheṣyamāṇe | dheṣyamāṇayoḥ | dheṣyamāṇeṣu |