Declension table of ?didhyat

Deva

MasculineSingularDualPlural
Nominativedidhyan didhyantau didhyantaḥ
Vocativedidhyan didhyantau didhyantaḥ
Accusativedidhyantam didhyantau didhyataḥ
Instrumentaldidhyatā didhyadbhyām didhyadbhiḥ
Dativedidhyate didhyadbhyām didhyadbhyaḥ
Ablativedidhyataḥ didhyadbhyām didhyadbhyaḥ
Genitivedidhyataḥ didhyatoḥ didhyatām
Locativedidhyati didhyatoḥ didhyatsu

Compound didhyat -

Adverb -didhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria