तिङन्तावली ?धी
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिधेति
दिधीतः
दिध्यति
मध्यम
दिधेषि
दिधीथः
दिधीथ
उत्तम
दिधेमि
दिधीवः
दिधीमः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिधीते
दिध्याते
दिध्यते
मध्यम
दिधीषे
दिध्याथे
दिधीध्वे
उत्तम
दिध्ये
दिधीवहे
दिधीमहे
कर्मणि
एक
द्वि
बहु
प्रथम
धीयते
धीयेते
धीयन्ते
मध्यम
धीयसे
धीयेथे
धीयध्वे
उत्तम
धीये
धीयावहे
धीयामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अदिधेत्
अदिधीताम्
अदिधयुः
मध्यम
अदिधेः
अदिधीतम्
अदिधीत
उत्तम
अदिधयम्
अदिधीव
अदिधीम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अदिधीत
अदिध्याताम्
अदिध्यत
मध्यम
अदिधीथाः
अदिध्याथाम्
अदिधीध्वम्
उत्तम
अदिधी
अदिधीवहि
अदिधीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
अधीयत
अधीयेताम्
अधीयन्त
मध्यम
अधीयथाः
अधीयेथाम्
अधीयध्वम्
उत्तम
अधीये
अधीयावहि
अधीयामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिधीयात्
दिधीयाताम्
दिधीयुः
मध्यम
दिधीयाः
दिधीयातम्
दिधीयात
उत्तम
दिधीयाम्
दिधीयाव
दिधीयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिधीत
दिधीयाताम्
दिधीरन्
मध्यम
दिधीथाः
दिधीयाथाम्
दिधीध्वम्
उत्तम
दिधीय
दिधीवहि
दिधीमहि
कर्मणि
एक
द्वि
बहु
प्रथम
धीयेत
धीयेयाताम्
धीयेरन्
मध्यम
धीयेथाः
धीयेयाथाम्
धीयेध्वम्
उत्तम
धीयेय
धीयेवहि
धीयेमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिधेतु
दिधीताम्
दिध्यतु
मध्यम
दिधीहि
दिधीतम्
दिधीत
उत्तम
दिधयानि
दिधयाव
दिधयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिधीताम्
दिध्याताम्
दिध्यताम्
मध्यम
दिधीष्व
दिध्याथाम्
दिधीध्वम्
उत्तम
दिधयै
दिधयावहै
दिधयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
धीयताम्
धीयेताम्
धीयन्ताम्
मध्यम
धीयस्व
धीयेथाम्
धीयध्वम्
उत्तम
धीयै
धीयावहै
धीयामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धेष्यति
धेष्यतः
धेष्यन्ति
मध्यम
धेष्यसि
धेष्यथः
धेष्यथ
उत्तम
धेष्यामि
धेष्यावः
धेष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
धेष्यते
धेष्येते
धेष्यन्ते
मध्यम
धेष्यसे
धेष्येथे
धेष्यध्वे
उत्तम
धेष्ये
धेष्यावहे
धेष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धेता
धेतारौ
धेतारः
मध्यम
धेतासि
धेतास्थः
धेतास्थ
उत्तम
धेतास्मि
धेतास्वः
धेतास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
दिधाय
दिध्यतुः
दिध्युः
मध्यम
दिधेथ
दिधयिथ
दिध्यथुः
दिध्य
उत्तम
दिधाय
दिधय
दिध्यिव
दिधयिव
दिध्यिम
दिधयिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
दिध्ये
दिध्याते
दिध्यिरे
मध्यम
दिध्यिषे
दिध्याथे
दिध्यिध्वे
उत्तम
दिध्ये
दिध्यिवहे
दिध्यिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
धीयात्
धीयास्ताम्
धीयासुः
मध्यम
धीयाः
धीयास्तम्
धीयास्त
उत्तम
धीयासम्
धीयास्व
धीयास्म
कृदन्त
क्त
धीत
m.
n.
धीता
f.
क्तवतु
धीतवत्
m.
n.
धीतवती
f.
शतृ
दिध्यत्
m.
n.
दिध्यती
f.
शानच्
दिध्यान
m.
n.
दिध्याना
f.
शानच् कर्मणि
धीयमान
m.
n.
धीयमाना
f.
लुडादेश पर
धेष्यत्
m.
n.
धेष्यन्ती
f.
लुडादेश आत्म
धेष्यमाण
m.
n.
धेष्यमाणा
f.
तव्य
धेतव्य
m.
n.
धेतव्या
f.
यत्
धेय
m.
n.
धेया
f.
अनीयर्
धयनीय
m.
n.
धयनीया
f.
लिडादेश पर
दिधीवस्
m.
n.
दिध्युषी
f.
लिडादेश आत्म
दिध्यान
m.
n.
दिध्याना
f.
अव्यय
तुमुन्
धेतुम्
क्त्वा
धीत्वा
ल्यप्
॰धीय
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023