तिङन्तावली ?धी

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदिधेति दिधीतः दिध्यति
मध्यमदिधेषि दिधीथः दिधीथ
उत्तमदिधेमि दिधीवः दिधीमः


आत्मनेपदेएकद्विबहु
प्रथमदिधीते दिध्याते दिध्यते
मध्यमदिधीषे दिध्याथे दिधीध्वे
उत्तमदिध्ये दिधीवहे दिधीमहे


कर्मणिएकद्विबहु
प्रथमधीयते धीयेते धीयन्ते
मध्यमधीयसे धीयेथे धीयध्वे
उत्तमधीये धीयावहे धीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदिधेत् अदिधीताम् अदिधयुः
मध्यमअदिधेः अदिधीतम् अदिधीत
उत्तमअदिधयम् अदिधीव अदिधीम


आत्मनेपदेएकद्विबहु
प्रथमअदिधीत अदिध्याताम् अदिध्यत
मध्यमअदिधीथाः अदिध्याथाम् अदिधीध्वम्
उत्तमअदिधी अदिधीवहि अदिधीमहि


कर्मणिएकद्विबहु
प्रथमअधीयत अधीयेताम् अधीयन्त
मध्यमअधीयथाः अधीयेथाम् अधीयध्वम्
उत्तमअधीये अधीयावहि अधीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदिधीयात् दिधीयाताम् दिधीयुः
मध्यमदिधीयाः दिधीयातम् दिधीयात
उत्तमदिधीयाम् दिधीयाव दिधीयाम


आत्मनेपदेएकद्विबहु
प्रथमदिधीत दिधीयाताम् दिधीरन्
मध्यमदिधीथाः दिधीयाथाम् दिधीध्वम्
उत्तमदिधीय दिधीवहि दिधीमहि


कर्मणिएकद्विबहु
प्रथमधीयेत धीयेयाताम् धीयेरन्
मध्यमधीयेथाः धीयेयाथाम् धीयेध्वम्
उत्तमधीयेय धीयेवहि धीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदिधेतु दिधीताम् दिध्यतु
मध्यमदिधीहि दिधीतम् दिधीत
उत्तमदिधयानि दिधयाव दिधयाम


आत्मनेपदेएकद्विबहु
प्रथमदिधीताम् दिध्याताम् दिध्यताम्
मध्यमदिधीष्व दिध्याथाम् दिधीध्वम्
उत्तमदिधयै दिधयावहै दिधयामहै


कर्मणिएकद्विबहु
प्रथमधीयताम् धीयेताम् धीयन्ताम्
मध्यमधीयस्व धीयेथाम् धीयध्वम्
उत्तमधीयै धीयावहै धीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमधेष्यति धेष्यतः धेष्यन्ति
मध्यमधेष्यसि धेष्यथः धेष्यथ
उत्तमधेष्यामि धेष्यावः धेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमधेष्यते धेष्येते धेष्यन्ते
मध्यमधेष्यसे धेष्येथे धेष्यध्वे
उत्तमधेष्ये धेष्यावहे धेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमधेता धेतारौ धेतारः
मध्यमधेतासि धेतास्थः धेतास्थ
उत्तमधेतास्मि धेतास्वः धेतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदिधाय दिध्यतुः दिध्युः
मध्यमदिधेथ दिधयिथ दिध्यथुः दिध्य
उत्तमदिधाय दिधय दिध्यिव दिधयिव दिध्यिम दिधयिम


आत्मनेपदेएकद्विबहु
प्रथमदिध्ये दिध्याते दिध्यिरे
मध्यमदिध्यिषे दिध्याथे दिध्यिध्वे
उत्तमदिध्ये दिध्यिवहे दिध्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमधीयात् धीयास्ताम् धीयासुः
मध्यमधीयाः धीयास्तम् धीयास्त
उत्तमधीयासम् धीयास्व धीयास्म

कृदन्त

क्त
धीत m. n. धीता f.

क्तवतु
धीतवत् m. n. धीतवती f.

शतृ
दिध्यत् m. n. दिध्यती f.

शानच्
दिध्यान m. n. दिध्याना f.

शानच् कर्मणि
धीयमान m. n. धीयमाना f.

लुडादेश पर
धेष्यत् m. n. धेष्यन्ती f.

लुडादेश आत्म
धेष्यमाण m. n. धेष्यमाणा f.

तव्य
धेतव्य m. n. धेतव्या f.

यत्
धेय m. n. धेया f.

अनीयर्
धयनीय m. n. धयनीया f.

लिडादेश पर
दिधीवस् m. n. दिध्युषी f.

लिडादेश आत्म
दिध्यान m. n. दिध्याना f.

अव्यय

तुमुन्
धेतुम्

क्त्वा
धीत्वा

ल्यप्
॰धीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria