Declension table of ?didhīvas

Deva

NeuterSingularDualPlural
Nominativedidhīvat didhyuṣī didhīvāṃsi
Vocativedidhīvat didhyuṣī didhīvāṃsi
Accusativedidhīvat didhyuṣī didhīvāṃsi
Instrumentaldidhyuṣā didhīvadbhyām didhīvadbhiḥ
Dativedidhyuṣe didhīvadbhyām didhīvadbhyaḥ
Ablativedidhyuṣaḥ didhīvadbhyām didhīvadbhyaḥ
Genitivedidhyuṣaḥ didhyuṣoḥ didhyuṣām
Locativedidhyuṣi didhyuṣoḥ didhīvatsu

Compound didhīvat -

Adverb -didhīvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria