Declension table of ?dheṣyat

Deva

MasculineSingularDualPlural
Nominativedheṣyan dheṣyantau dheṣyantaḥ
Vocativedheṣyan dheṣyantau dheṣyantaḥ
Accusativedheṣyantam dheṣyantau dheṣyataḥ
Instrumentaldheṣyatā dheṣyadbhyām dheṣyadbhiḥ
Dativedheṣyate dheṣyadbhyām dheṣyadbhyaḥ
Ablativedheṣyataḥ dheṣyadbhyām dheṣyadbhyaḥ
Genitivedheṣyataḥ dheṣyatoḥ dheṣyatām
Locativedheṣyati dheṣyatoḥ dheṣyatsu

Compound dheṣyat -

Adverb -dheṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria