Declension table of ?didhyatī

Deva

FeminineSingularDualPlural
Nominativedidhyatī didhyatyau didhyatyaḥ
Vocativedidhyati didhyatyau didhyatyaḥ
Accusativedidhyatīm didhyatyau didhyatīḥ
Instrumentaldidhyatyā didhyatībhyām didhyatībhiḥ
Dativedidhyatyai didhyatībhyām didhyatībhyaḥ
Ablativedidhyatyāḥ didhyatībhyām didhyatībhyaḥ
Genitivedidhyatyāḥ didhyatyoḥ didhyatīnām
Locativedidhyatyām didhyatyoḥ didhyatīṣu

Compound didhyati - didhyatī -

Adverb -didhyati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria