Declension table of ?dhīyamāna

Deva

MasculineSingularDualPlural
Nominativedhīyamānaḥ dhīyamānau dhīyamānāḥ
Vocativedhīyamāna dhīyamānau dhīyamānāḥ
Accusativedhīyamānam dhīyamānau dhīyamānān
Instrumentaldhīyamānena dhīyamānābhyām dhīyamānaiḥ dhīyamānebhiḥ
Dativedhīyamānāya dhīyamānābhyām dhīyamānebhyaḥ
Ablativedhīyamānāt dhīyamānābhyām dhīyamānebhyaḥ
Genitivedhīyamānasya dhīyamānayoḥ dhīyamānānām
Locativedhīyamāne dhīyamānayoḥ dhīyamāneṣu

Compound dhīyamāna -

Adverb -dhīyamānam -dhīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria