Declension table of dhītavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhītavat | dhītavantī dhītavatī | dhītavanti |
Vocative | dhītavat | dhītavantī dhītavatī | dhītavanti |
Accusative | dhītavat | dhītavantī dhītavatī | dhītavanti |
Instrumental | dhītavatā | dhītavadbhyām | dhītavadbhiḥ |
Dative | dhītavate | dhītavadbhyām | dhītavadbhyaḥ |
Ablative | dhītavataḥ | dhītavadbhyām | dhītavadbhyaḥ |
Genitive | dhītavataḥ | dhītavatoḥ | dhītavatām |
Locative | dhītavati | dhītavatoḥ | dhītavatsu |