Conjugation tables of ?bhraś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhraśyāmi bhraśyāvaḥ bhraśyāmaḥ
Secondbhraśyasi bhraśyathaḥ bhraśyatha
Thirdbhraśyati bhraśyataḥ bhraśyanti


MiddleSingularDualPlural
Firstbhraśye bhraśyāvahe bhraśyāmahe
Secondbhraśyase bhraśyethe bhraśyadhve
Thirdbhraśyate bhraśyete bhraśyante


PassiveSingularDualPlural
Firstbhraśye bhraśyāvahe bhraśyāmahe
Secondbhraśyase bhraśyethe bhraśyadhve
Thirdbhraśyate bhraśyete bhraśyante


Imperfect

ActiveSingularDualPlural
Firstabhraśyam abhraśyāva abhraśyāma
Secondabhraśyaḥ abhraśyatam abhraśyata
Thirdabhraśyat abhraśyatām abhraśyan


MiddleSingularDualPlural
Firstabhraśye abhraśyāvahi abhraśyāmahi
Secondabhraśyathāḥ abhraśyethām abhraśyadhvam
Thirdabhraśyata abhraśyetām abhraśyanta


PassiveSingularDualPlural
Firstabhraśye abhraśyāvahi abhraśyāmahi
Secondabhraśyathāḥ abhraśyethām abhraśyadhvam
Thirdabhraśyata abhraśyetām abhraśyanta


Optative

ActiveSingularDualPlural
Firstbhraśyeyam bhraśyeva bhraśyema
Secondbhraśyeḥ bhraśyetam bhraśyeta
Thirdbhraśyet bhraśyetām bhraśyeyuḥ


MiddleSingularDualPlural
Firstbhraśyeya bhraśyevahi bhraśyemahi
Secondbhraśyethāḥ bhraśyeyāthām bhraśyedhvam
Thirdbhraśyeta bhraśyeyātām bhraśyeran


PassiveSingularDualPlural
Firstbhraśyeya bhraśyevahi bhraśyemahi
Secondbhraśyethāḥ bhraśyeyāthām bhraśyedhvam
Thirdbhraśyeta bhraśyeyātām bhraśyeran


Imperative

ActiveSingularDualPlural
Firstbhraśyāni bhraśyāva bhraśyāma
Secondbhraśya bhraśyatam bhraśyata
Thirdbhraśyatu bhraśyatām bhraśyantu


MiddleSingularDualPlural
Firstbhraśyai bhraśyāvahai bhraśyāmahai
Secondbhraśyasva bhraśyethām bhraśyadhvam
Thirdbhraśyatām bhraśyetām bhraśyantām


PassiveSingularDualPlural
Firstbhraśyai bhraśyāvahai bhraśyāmahai
Secondbhraśyasva bhraśyethām bhraśyadhvam
Thirdbhraśyatām bhraśyetām bhraśyantām


Future

ActiveSingularDualPlural
Firstbhraśiṣyāmi bhraśiṣyāvaḥ bhraśiṣyāmaḥ
Secondbhraśiṣyasi bhraśiṣyathaḥ bhraśiṣyatha
Thirdbhraśiṣyati bhraśiṣyataḥ bhraśiṣyanti


MiddleSingularDualPlural
Firstbhraśiṣye bhraśiṣyāvahe bhraśiṣyāmahe
Secondbhraśiṣyase bhraśiṣyethe bhraśiṣyadhve
Thirdbhraśiṣyate bhraśiṣyete bhraśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhraśitāsmi bhraśitāsvaḥ bhraśitāsmaḥ
Secondbhraśitāsi bhraśitāsthaḥ bhraśitāstha
Thirdbhraśitā bhraśitārau bhraśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhrāśa babhraśa babhraśiva babhraśima
Secondbabhraśitha babhraśathuḥ babhraśa
Thirdbabhrāśa babhraśatuḥ babhraśuḥ


MiddleSingularDualPlural
Firstbabhraśe babhraśivahe babhraśimahe
Secondbabhraśiṣe babhraśāthe babhraśidhve
Thirdbabhraśe babhraśāte babhraśire


Benedictive

ActiveSingularDualPlural
Firstbhraśyāsam bhraśyāsva bhraśyāsma
Secondbhraśyāḥ bhraśyāstam bhraśyāsta
Thirdbhraśyāt bhraśyāstām bhraśyāsuḥ

Participles

Past Passive Participle
bhraṣṭa m. n. bhraṣṭā f.

Past Active Participle
bhraṣṭavat m. n. bhraṣṭavatī f.

Present Active Participle
bhraśyat m. n. bhraśyantī f.

Present Middle Participle
bhraśyamāna m. n. bhraśyamānā f.

Present Passive Participle
bhraśyamāna m. n. bhraśyamānā f.

Future Active Participle
bhraśiṣyat m. n. bhraśiṣyantī f.

Future Middle Participle
bhraśiṣyamāṇa m. n. bhraśiṣyamāṇā f.

Future Passive Participle
bhraśitavya m. n. bhraśitavyā f.

Future Passive Participle
bhrāśya m. n. bhrāśyā f.

Future Passive Participle
bhraśanīya m. n. bhraśanīyā f.

Perfect Active Participle
babhraśvas m. n. babhraśuṣī f.

Perfect Middle Participle
babhraśāna m. n. babhraśānā f.

Indeclinable forms

Infinitive
bhraśitum

Absolutive
bhraṣṭvā

Absolutive
-bhraśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria