Conjugation tables of ?bhlāś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhlāśāmi bhlāśāvaḥ bhlāśāmaḥ
Secondbhlāśasi bhlāśathaḥ bhlāśatha
Thirdbhlāśati bhlāśataḥ bhlāśanti


MiddleSingularDualPlural
Firstbhlāśe bhlāśāvahe bhlāśāmahe
Secondbhlāśase bhlāśethe bhlāśadhve
Thirdbhlāśate bhlāśete bhlāśante


PassiveSingularDualPlural
Firstbhlāśye bhlāśyāvahe bhlāśyāmahe
Secondbhlāśyase bhlāśyethe bhlāśyadhve
Thirdbhlāśyate bhlāśyete bhlāśyante


Imperfect

ActiveSingularDualPlural
Firstabhlāśam abhlāśāva abhlāśāma
Secondabhlāśaḥ abhlāśatam abhlāśata
Thirdabhlāśat abhlāśatām abhlāśan


MiddleSingularDualPlural
Firstabhlāśe abhlāśāvahi abhlāśāmahi
Secondabhlāśathāḥ abhlāśethām abhlāśadhvam
Thirdabhlāśata abhlāśetām abhlāśanta


PassiveSingularDualPlural
Firstabhlāśye abhlāśyāvahi abhlāśyāmahi
Secondabhlāśyathāḥ abhlāśyethām abhlāśyadhvam
Thirdabhlāśyata abhlāśyetām abhlāśyanta


Optative

ActiveSingularDualPlural
Firstbhlāśeyam bhlāśeva bhlāśema
Secondbhlāśeḥ bhlāśetam bhlāśeta
Thirdbhlāśet bhlāśetām bhlāśeyuḥ


MiddleSingularDualPlural
Firstbhlāśeya bhlāśevahi bhlāśemahi
Secondbhlāśethāḥ bhlāśeyāthām bhlāśedhvam
Thirdbhlāśeta bhlāśeyātām bhlāśeran


PassiveSingularDualPlural
Firstbhlāśyeya bhlāśyevahi bhlāśyemahi
Secondbhlāśyethāḥ bhlāśyeyāthām bhlāśyedhvam
Thirdbhlāśyeta bhlāśyeyātām bhlāśyeran


Imperative

ActiveSingularDualPlural
Firstbhlāśāni bhlāśāva bhlāśāma
Secondbhlāśa bhlāśatam bhlāśata
Thirdbhlāśatu bhlāśatām bhlāśantu


MiddleSingularDualPlural
Firstbhlāśai bhlāśāvahai bhlāśāmahai
Secondbhlāśasva bhlāśethām bhlāśadhvam
Thirdbhlāśatām bhlāśetām bhlāśantām


PassiveSingularDualPlural
Firstbhlāśyai bhlāśyāvahai bhlāśyāmahai
Secondbhlāśyasva bhlāśyethām bhlāśyadhvam
Thirdbhlāśyatām bhlāśyetām bhlāśyantām


Future

ActiveSingularDualPlural
Firstbhlāśiṣyāmi bhlāśiṣyāvaḥ bhlāśiṣyāmaḥ
Secondbhlāśiṣyasi bhlāśiṣyathaḥ bhlāśiṣyatha
Thirdbhlāśiṣyati bhlāśiṣyataḥ bhlāśiṣyanti


MiddleSingularDualPlural
Firstbhlāśiṣye bhlāśiṣyāvahe bhlāśiṣyāmahe
Secondbhlāśiṣyase bhlāśiṣyethe bhlāśiṣyadhve
Thirdbhlāśiṣyate bhlāśiṣyete bhlāśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhlāśitāsmi bhlāśitāsvaḥ bhlāśitāsmaḥ
Secondbhlāśitāsi bhlāśitāsthaḥ bhlāśitāstha
Thirdbhlāśitā bhlāśitārau bhlāśitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabhlāśa babhlāśiva babhlāśima
Secondbabhlāśitha babhlāśathuḥ babhlāśa
Thirdbabhlāśa babhlāśatuḥ babhlāśuḥ


MiddleSingularDualPlural
Firstbabhlāśe babhlāśivahe babhlāśimahe
Secondbabhlāśiṣe babhlāśāthe babhlāśidhve
Thirdbabhlāśe babhlāśāte babhlāśire


Benedictive

ActiveSingularDualPlural
Firstbhlāśyāsam bhlāśyāsva bhlāśyāsma
Secondbhlāśyāḥ bhlāśyāstam bhlāśyāsta
Thirdbhlāśyāt bhlāśyāstām bhlāśyāsuḥ

Participles

Past Passive Participle
bhlāṣṭa m. n. bhlāṣṭā f.

Past Active Participle
bhlāṣṭavat m. n. bhlāṣṭavatī f.

Present Active Participle
bhlāśat m. n. bhlāśantī f.

Present Middle Participle
bhlāśamāna m. n. bhlāśamānā f.

Present Passive Participle
bhlāśyamāna m. n. bhlāśyamānā f.

Future Active Participle
bhlāśiṣyat m. n. bhlāśiṣyantī f.

Future Middle Participle
bhlāśiṣyamāṇa m. n. bhlāśiṣyamāṇā f.

Future Passive Participle
bhlāśitavya m. n. bhlāśitavyā f.

Future Passive Participle
bhlāśya m. n. bhlāśyā f.

Future Passive Participle
bhlāśanīya m. n. bhlāśanīyā f.

Perfect Active Participle
babhlāśvas m. n. babhlāśuṣī f.

Perfect Middle Participle
babhlāśāna m. n. babhlāśānā f.

Indeclinable forms

Infinitive
bhlāśitum

Absolutive
bhlāṣṭvā

Absolutive
-bhlāśya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria