Declension table of ?bhlāśiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhlāśiṣyantī bhlāśiṣyantyau bhlāśiṣyantyaḥ
Vocativebhlāśiṣyanti bhlāśiṣyantyau bhlāśiṣyantyaḥ
Accusativebhlāśiṣyantīm bhlāśiṣyantyau bhlāśiṣyantīḥ
Instrumentalbhlāśiṣyantyā bhlāśiṣyantībhyām bhlāśiṣyantībhiḥ
Dativebhlāśiṣyantyai bhlāśiṣyantībhyām bhlāśiṣyantībhyaḥ
Ablativebhlāśiṣyantyāḥ bhlāśiṣyantībhyām bhlāśiṣyantībhyaḥ
Genitivebhlāśiṣyantyāḥ bhlāśiṣyantyoḥ bhlāśiṣyantīnām
Locativebhlāśiṣyantyām bhlāśiṣyantyoḥ bhlāśiṣyantīṣu

Compound bhlāśiṣyanti - bhlāśiṣyantī -

Adverb -bhlāśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria