Declension table of ?babhlāśāna

Deva

NeuterSingularDualPlural
Nominativebabhlāśānam babhlāśāne babhlāśānāni
Vocativebabhlāśāna babhlāśāne babhlāśānāni
Accusativebabhlāśānam babhlāśāne babhlāśānāni
Instrumentalbabhlāśānena babhlāśānābhyām babhlāśānaiḥ
Dativebabhlāśānāya babhlāśānābhyām babhlāśānebhyaḥ
Ablativebabhlāśānāt babhlāśānābhyām babhlāśānebhyaḥ
Genitivebabhlāśānasya babhlāśānayoḥ babhlāśānānām
Locativebabhlāśāne babhlāśānayoḥ babhlāśāneṣu

Compound babhlāśāna -

Adverb -babhlāśānam -babhlāśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria