Declension table of ?bhlāṣṭa

Deva

MasculineSingularDualPlural
Nominativebhlāṣṭaḥ bhlāṣṭau bhlāṣṭāḥ
Vocativebhlāṣṭa bhlāṣṭau bhlāṣṭāḥ
Accusativebhlāṣṭam bhlāṣṭau bhlāṣṭān
Instrumentalbhlāṣṭena bhlāṣṭābhyām bhlāṣṭaiḥ bhlāṣṭebhiḥ
Dativebhlāṣṭāya bhlāṣṭābhyām bhlāṣṭebhyaḥ
Ablativebhlāṣṭāt bhlāṣṭābhyām bhlāṣṭebhyaḥ
Genitivebhlāṣṭasya bhlāṣṭayoḥ bhlāṣṭānām
Locativebhlāṣṭe bhlāṣṭayoḥ bhlāṣṭeṣu

Compound bhlāṣṭa -

Adverb -bhlāṣṭam -bhlāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria