Declension table of ?bhlāśyamāna

Deva

NeuterSingularDualPlural
Nominativebhlāśyamānam bhlāśyamāne bhlāśyamānāni
Vocativebhlāśyamāna bhlāśyamāne bhlāśyamānāni
Accusativebhlāśyamānam bhlāśyamāne bhlāśyamānāni
Instrumentalbhlāśyamānena bhlāśyamānābhyām bhlāśyamānaiḥ
Dativebhlāśyamānāya bhlāśyamānābhyām bhlāśyamānebhyaḥ
Ablativebhlāśyamānāt bhlāśyamānābhyām bhlāśyamānebhyaḥ
Genitivebhlāśyamānasya bhlāśyamānayoḥ bhlāśyamānānām
Locativebhlāśyamāne bhlāśyamānayoḥ bhlāśyamāneṣu

Compound bhlāśyamāna -

Adverb -bhlāśyamānam -bhlāśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria