Declension table of ?babhlāśvas

Deva

MasculineSingularDualPlural
Nominativebabhlāśvān babhlāśvāṃsau babhlāśvāṃsaḥ
Vocativebabhlāśvan babhlāśvāṃsau babhlāśvāṃsaḥ
Accusativebabhlāśvāṃsam babhlāśvāṃsau babhlāśuṣaḥ
Instrumentalbabhlāśuṣā babhlāśvadbhyām babhlāśvadbhiḥ
Dativebabhlāśuṣe babhlāśvadbhyām babhlāśvadbhyaḥ
Ablativebabhlāśuṣaḥ babhlāśvadbhyām babhlāśvadbhyaḥ
Genitivebabhlāśuṣaḥ babhlāśuṣoḥ babhlāśuṣām
Locativebabhlāśuṣi babhlāśuṣoḥ babhlāśvatsu

Compound babhlāśvat -

Adverb -babhlāśvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria