Declension table of ?babhlāśuṣī

Deva

FeminineSingularDualPlural
Nominativebabhlāśuṣī babhlāśuṣyau babhlāśuṣyaḥ
Vocativebabhlāśuṣi babhlāśuṣyau babhlāśuṣyaḥ
Accusativebabhlāśuṣīm babhlāśuṣyau babhlāśuṣīḥ
Instrumentalbabhlāśuṣyā babhlāśuṣībhyām babhlāśuṣībhiḥ
Dativebabhlāśuṣyai babhlāśuṣībhyām babhlāśuṣībhyaḥ
Ablativebabhlāśuṣyāḥ babhlāśuṣībhyām babhlāśuṣībhyaḥ
Genitivebabhlāśuṣyāḥ babhlāśuṣyoḥ babhlāśuṣīṇām
Locativebabhlāśuṣyām babhlāśuṣyoḥ babhlāśuṣīṣu

Compound babhlāśuṣi - babhlāśuṣī -

Adverb -babhlāśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria