Declension table of ?bhlāśiṣyat

Deva

MasculineSingularDualPlural
Nominativebhlāśiṣyan bhlāśiṣyantau bhlāśiṣyantaḥ
Vocativebhlāśiṣyan bhlāśiṣyantau bhlāśiṣyantaḥ
Accusativebhlāśiṣyantam bhlāśiṣyantau bhlāśiṣyataḥ
Instrumentalbhlāśiṣyatā bhlāśiṣyadbhyām bhlāśiṣyadbhiḥ
Dativebhlāśiṣyate bhlāśiṣyadbhyām bhlāśiṣyadbhyaḥ
Ablativebhlāśiṣyataḥ bhlāśiṣyadbhyām bhlāśiṣyadbhyaḥ
Genitivebhlāśiṣyataḥ bhlāśiṣyatoḥ bhlāśiṣyatām
Locativebhlāśiṣyati bhlāśiṣyatoḥ bhlāśiṣyatsu

Compound bhlāśiṣyat -

Adverb -bhlāśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria