Declension table of ?bhlāṣṭa

Deva

NeuterSingularDualPlural
Nominativebhlāṣṭam bhlāṣṭe bhlāṣṭāni
Vocativebhlāṣṭa bhlāṣṭe bhlāṣṭāni
Accusativebhlāṣṭam bhlāṣṭe bhlāṣṭāni
Instrumentalbhlāṣṭena bhlāṣṭābhyām bhlāṣṭaiḥ
Dativebhlāṣṭāya bhlāṣṭābhyām bhlāṣṭebhyaḥ
Ablativebhlāṣṭāt bhlāṣṭābhyām bhlāṣṭebhyaḥ
Genitivebhlāṣṭasya bhlāṣṭayoḥ bhlāṣṭānām
Locativebhlāṣṭe bhlāṣṭayoḥ bhlāṣṭeṣu

Compound bhlāṣṭa -

Adverb -bhlāṣṭam -bhlāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria