Declension table of ?bhlāśantī

Deva

FeminineSingularDualPlural
Nominativebhlāśantī bhlāśantyau bhlāśantyaḥ
Vocativebhlāśanti bhlāśantyau bhlāśantyaḥ
Accusativebhlāśantīm bhlāśantyau bhlāśantīḥ
Instrumentalbhlāśantyā bhlāśantībhyām bhlāśantībhiḥ
Dativebhlāśantyai bhlāśantībhyām bhlāśantībhyaḥ
Ablativebhlāśantyāḥ bhlāśantībhyām bhlāśantībhyaḥ
Genitivebhlāśantyāḥ bhlāśantyoḥ bhlāśantīnām
Locativebhlāśantyām bhlāśantyoḥ bhlāśantīṣu

Compound bhlāśanti - bhlāśantī -

Adverb -bhlāśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria