Conjugation tables of bhaṇḍ

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstbhaṇḍaye bhaṇḍayāvahe bhaṇḍayāmahe
Secondbhaṇḍayase bhaṇḍayethe bhaṇḍayadhve
Thirdbhaṇḍayate bhaṇḍayete bhaṇḍayante


PassiveSingularDualPlural
Firstbhaṇḍye bhaṇḍyāvahe bhaṇḍyāmahe
Secondbhaṇḍyase bhaṇḍyethe bhaṇḍyadhve
Thirdbhaṇḍyate bhaṇḍyete bhaṇḍyante


Imperfect

MiddleSingularDualPlural
Firstabhaṇḍaye abhaṇḍayāvahi abhaṇḍayāmahi
Secondabhaṇḍayathāḥ abhaṇḍayethām abhaṇḍayadhvam
Thirdabhaṇḍayata abhaṇḍayetām abhaṇḍayanta


PassiveSingularDualPlural
Firstabhaṇḍye abhaṇḍyāvahi abhaṇḍyāmahi
Secondabhaṇḍyathāḥ abhaṇḍyethām abhaṇḍyadhvam
Thirdabhaṇḍyata abhaṇḍyetām abhaṇḍyanta


Optative

MiddleSingularDualPlural
Firstbhaṇḍayeya bhaṇḍayevahi bhaṇḍayemahi
Secondbhaṇḍayethāḥ bhaṇḍayeyāthām bhaṇḍayedhvam
Thirdbhaṇḍayeta bhaṇḍayeyātām bhaṇḍayeran


PassiveSingularDualPlural
Firstbhaṇḍyeya bhaṇḍyevahi bhaṇḍyemahi
Secondbhaṇḍyethāḥ bhaṇḍyeyāthām bhaṇḍyedhvam
Thirdbhaṇḍyeta bhaṇḍyeyātām bhaṇḍyeran


Imperative

MiddleSingularDualPlural
Firstbhaṇḍayai bhaṇḍayāvahai bhaṇḍayāmahai
Secondbhaṇḍayasva bhaṇḍayethām bhaṇḍayadhvam
Thirdbhaṇḍayatām bhaṇḍayetām bhaṇḍayantām


PassiveSingularDualPlural
Firstbhaṇḍyai bhaṇḍyāvahai bhaṇḍyāmahai
Secondbhaṇḍyasva bhaṇḍyethām bhaṇḍyadhvam
Thirdbhaṇḍyatām bhaṇḍyetām bhaṇḍyantām


Future

MiddleSingularDualPlural
Firstbhaṇḍayiṣye bhaṇḍayiṣyāvahe bhaṇḍayiṣyāmahe
Secondbhaṇḍayiṣyase bhaṇḍayiṣyethe bhaṇḍayiṣyadhve
Thirdbhaṇḍayiṣyate bhaṇḍayiṣyete bhaṇḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhaṇḍayitāsmi bhaṇḍayitāsvaḥ bhaṇḍayitāsmaḥ
Secondbhaṇḍayitāsi bhaṇḍayitāsthaḥ bhaṇḍayitāstha
Thirdbhaṇḍayitā bhaṇḍayitārau bhaṇḍayitāraḥ

Participles

Past Passive Participle
bhaṇḍita m. n. bhaṇḍitā f.

Past Active Participle
bhaṇḍitavat m. n. bhaṇḍitavatī f.

Present Middle Participle
bhaṇḍayamāna m. n. bhaṇḍayamānā f.

Present Passive Participle
bhaṇḍyamāna m. n. bhaṇḍyamānā f.

Future Middle Participle
bhaṇḍayiṣyamāṇa m. n. bhaṇḍayiṣyamāṇā f.

Future Passive Participle
bhaṇḍayitavya m. n. bhaṇḍayitavyā f.

Future Passive Participle
bhaṇḍya m. n. bhaṇḍyā f.

Future Passive Participle
bhaṇḍanīya m. n. bhaṇḍanīyā f.

Indeclinable forms

Infinitive
bhaṇḍayitum

Absolutive
bhaṇḍayitvā

Absolutive
-bhaṇḍya

Periphrastic Perfect
bhaṇḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria