Declension table of ?bhaṇḍayitavya

Deva

MasculineSingularDualPlural
Nominativebhaṇḍayitavyaḥ bhaṇḍayitavyau bhaṇḍayitavyāḥ
Vocativebhaṇḍayitavya bhaṇḍayitavyau bhaṇḍayitavyāḥ
Accusativebhaṇḍayitavyam bhaṇḍayitavyau bhaṇḍayitavyān
Instrumentalbhaṇḍayitavyena bhaṇḍayitavyābhyām bhaṇḍayitavyaiḥ bhaṇḍayitavyebhiḥ
Dativebhaṇḍayitavyāya bhaṇḍayitavyābhyām bhaṇḍayitavyebhyaḥ
Ablativebhaṇḍayitavyāt bhaṇḍayitavyābhyām bhaṇḍayitavyebhyaḥ
Genitivebhaṇḍayitavyasya bhaṇḍayitavyayoḥ bhaṇḍayitavyānām
Locativebhaṇḍayitavye bhaṇḍayitavyayoḥ bhaṇḍayitavyeṣu

Compound bhaṇḍayitavya -

Adverb -bhaṇḍayitavyam -bhaṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria