तिङन्तावली
भण्ड्
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्डयते
भण्डयेते
भण्डयन्ते
मध्यम
भण्डयसे
भण्डयेथे
भण्डयध्वे
उत्तम
भण्डये
भण्डयावहे
भण्डयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
भण्ड्यते
भण्ड्येते
भण्ड्यन्ते
मध्यम
भण्ड्यसे
भण्ड्येथे
भण्ड्यध्वे
उत्तम
भण्ड्ये
भण्ड्यावहे
भण्ड्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अभण्डयत
अभण्डयेताम्
अभण्डयन्त
मध्यम
अभण्डयथाः
अभण्डयेथाम्
अभण्डयध्वम्
उत्तम
अभण्डये
अभण्डयावहि
अभण्डयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अभण्ड्यत
अभण्ड्येताम्
अभण्ड्यन्त
मध्यम
अभण्ड्यथाः
अभण्ड्येथाम्
अभण्ड्यध्वम्
उत्तम
अभण्ड्ये
अभण्ड्यावहि
अभण्ड्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्डयेत
भण्डयेयाताम्
भण्डयेरन्
मध्यम
भण्डयेथाः
भण्डयेयाथाम्
भण्डयेध्वम्
उत्तम
भण्डयेय
भण्डयेवहि
भण्डयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
भण्ड्येत
भण्ड्येयाताम्
भण्ड्येरन्
मध्यम
भण्ड्येथाः
भण्ड्येयाथाम्
भण्ड्येध्वम्
उत्तम
भण्ड्येय
भण्ड्येवहि
भण्ड्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्डयताम्
भण्डयेताम्
भण्डयन्ताम्
मध्यम
भण्डयस्व
भण्डयेथाम्
भण्डयध्वम्
उत्तम
भण्डयै
भण्डयावहै
भण्डयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
भण्ड्यताम्
भण्ड्येताम्
भण्ड्यन्ताम्
मध्यम
भण्ड्यस्व
भण्ड्येथाम्
भण्ड्यध्वम्
उत्तम
भण्ड्यै
भण्ड्यावहै
भण्ड्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
भण्डयिष्यते
भण्डयिष्येते
भण्डयिष्यन्ते
मध्यम
भण्डयिष्यसे
भण्डयिष्येथे
भण्डयिष्यध्वे
उत्तम
भण्डयिष्ये
भण्डयिष्यावहे
भण्डयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
भण्डयिता
भण्डयितारौ
भण्डयितारः
मध्यम
भण्डयितासि
भण्डयितास्थः
भण्डयितास्थ
उत्तम
भण्डयितास्मि
भण्डयितास्वः
भण्डयितास्मः
कृदन्त
क्त
भण्डित
m.
n.
भण्डिता
f.
क्तवतु
भण्डितवत्
m.
n.
भण्डितवती
f.
शानच्
भण्डयमान
m.
n.
भण्डयमाना
f.
शानच् कर्मणि
भण्ड्यमान
m.
n.
भण्ड्यमाना
f.
लुडादेश आत्म
भण्डयिष्यमाण
m.
n.
भण्डयिष्यमाणा
f.
तव्य
भण्डयितव्य
m.
n.
भण्डयितव्या
f.
यत्
भण्ड्य
m.
n.
भण्ड्या
f.
अनीयर्
भण्डनीय
m.
n.
भण्डनीया
f.
अव्यय
तुमुन्
भण्डयितुम्
क्त्वा
भण्डयित्वा
ल्यप्
॰भण्ड्य
लिट्
भण्डयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025