तिङन्तावली भण्ड्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमभण्डयते भण्डयेते भण्डयन्ते
मध्यमभण्डयसे भण्डयेथे भण्डयध्वे
उत्तमभण्डये भण्डयावहे भण्डयामहे


कर्मणिएकद्विबहु
प्रथमभण्ड्यते भण्ड्येते भण्ड्यन्ते
मध्यमभण्ड्यसे भण्ड्येथे भण्ड्यध्वे
उत्तमभण्ड्ये भण्ड्यावहे भण्ड्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअभण्डयत अभण्डयेताम् अभण्डयन्त
मध्यमअभण्डयथाः अभण्डयेथाम् अभण्डयध्वम्
उत्तमअभण्डये अभण्डयावहि अभण्डयामहि


कर्मणिएकद्विबहु
प्रथमअभण्ड्यत अभण्ड्येताम् अभण्ड्यन्त
मध्यमअभण्ड्यथाः अभण्ड्येथाम् अभण्ड्यध्वम्
उत्तमअभण्ड्ये अभण्ड्यावहि अभण्ड्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमभण्डयेत भण्डयेयाताम् भण्डयेरन्
मध्यमभण्डयेथाः भण्डयेयाथाम् भण्डयेध्वम्
उत्तमभण्डयेय भण्डयेवहि भण्डयेमहि


कर्मणिएकद्विबहु
प्रथमभण्ड्येत भण्ड्येयाताम् भण्ड्येरन्
मध्यमभण्ड्येथाः भण्ड्येयाथाम् भण्ड्येध्वम्
उत्तमभण्ड्येय भण्ड्येवहि भण्ड्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमभण्डयताम् भण्डयेताम् भण्डयन्ताम्
मध्यमभण्डयस्व भण्डयेथाम् भण्डयध्वम्
उत्तमभण्डयै भण्डयावहै भण्डयामहै


कर्मणिएकद्विबहु
प्रथमभण्ड्यताम् भण्ड्येताम् भण्ड्यन्ताम्
मध्यमभण्ड्यस्व भण्ड्येथाम् भण्ड्यध्वम्
उत्तमभण्ड्यै भण्ड्यावहै भण्ड्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमभण्डयिष्यते भण्डयिष्येते भण्डयिष्यन्ते
मध्यमभण्डयिष्यसे भण्डयिष्येथे भण्डयिष्यध्वे
उत्तमभण्डयिष्ये भण्डयिष्यावहे भण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमभण्डयिता भण्डयितारौ भण्डयितारः
मध्यमभण्डयितासि भण्डयितास्थः भण्डयितास्थ
उत्तमभण्डयितास्मि भण्डयितास्वः भण्डयितास्मः

कृदन्त

क्त
भण्डित m. n. भण्डिता f.

क्तवतु
भण्डितवत् m. n. भण्डितवती f.

शानच्
भण्डयमान m. n. भण्डयमाना f.

शानच् कर्मणि
भण्ड्यमान m. n. भण्ड्यमाना f.

लुडादेश आत्म
भण्डयिष्यमाण m. n. भण्डयिष्यमाणा f.

तव्य
भण्डयितव्य m. n. भण्डयितव्या f.

यत्
भण्ड्य m. n. भण्ड्या f.

अनीयर्
भण्डनीय m. n. भण्डनीया f.

अव्यय

तुमुन्
भण्डयितुम्

क्त्वा
भण्डयित्वा

ल्यप्
॰भण्ड्य

लिट्
भण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria