Declension table of ?bhaṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativebhaṇḍayitavyam bhaṇḍayitavye bhaṇḍayitavyāni
Vocativebhaṇḍayitavya bhaṇḍayitavye bhaṇḍayitavyāni
Accusativebhaṇḍayitavyam bhaṇḍayitavye bhaṇḍayitavyāni
Instrumentalbhaṇḍayitavyena bhaṇḍayitavyābhyām bhaṇḍayitavyaiḥ
Dativebhaṇḍayitavyāya bhaṇḍayitavyābhyām bhaṇḍayitavyebhyaḥ
Ablativebhaṇḍayitavyāt bhaṇḍayitavyābhyām bhaṇḍayitavyebhyaḥ
Genitivebhaṇḍayitavyasya bhaṇḍayitavyayoḥ bhaṇḍayitavyānām
Locativebhaṇḍayitavye bhaṇḍayitavyayoḥ bhaṇḍayitavyeṣu

Compound bhaṇḍayitavya -

Adverb -bhaṇḍayitavyam -bhaṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria