Declension table of ?bhaṇḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhaṇḍayiṣyamāṇaḥ bhaṇḍayiṣyamāṇau bhaṇḍayiṣyamāṇāḥ
Vocativebhaṇḍayiṣyamāṇa bhaṇḍayiṣyamāṇau bhaṇḍayiṣyamāṇāḥ
Accusativebhaṇḍayiṣyamāṇam bhaṇḍayiṣyamāṇau bhaṇḍayiṣyamāṇān
Instrumentalbhaṇḍayiṣyamāṇena bhaṇḍayiṣyamāṇābhyām bhaṇḍayiṣyamāṇaiḥ bhaṇḍayiṣyamāṇebhiḥ
Dativebhaṇḍayiṣyamāṇāya bhaṇḍayiṣyamāṇābhyām bhaṇḍayiṣyamāṇebhyaḥ
Ablativebhaṇḍayiṣyamāṇāt bhaṇḍayiṣyamāṇābhyām bhaṇḍayiṣyamāṇebhyaḥ
Genitivebhaṇḍayiṣyamāṇasya bhaṇḍayiṣyamāṇayoḥ bhaṇḍayiṣyamāṇānām
Locativebhaṇḍayiṣyamāṇe bhaṇḍayiṣyamāṇayoḥ bhaṇḍayiṣyamāṇeṣu

Compound bhaṇḍayiṣyamāṇa -

Adverb -bhaṇḍayiṣyamāṇam -bhaṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria