Declension table of ?bhaṇḍayamāna

Deva

NeuterSingularDualPlural
Nominativebhaṇḍayamānam bhaṇḍayamāne bhaṇḍayamānāni
Vocativebhaṇḍayamāna bhaṇḍayamāne bhaṇḍayamānāni
Accusativebhaṇḍayamānam bhaṇḍayamāne bhaṇḍayamānāni
Instrumentalbhaṇḍayamānena bhaṇḍayamānābhyām bhaṇḍayamānaiḥ
Dativebhaṇḍayamānāya bhaṇḍayamānābhyām bhaṇḍayamānebhyaḥ
Ablativebhaṇḍayamānāt bhaṇḍayamānābhyām bhaṇḍayamānebhyaḥ
Genitivebhaṇḍayamānasya bhaṇḍayamānayoḥ bhaṇḍayamānānām
Locativebhaṇḍayamāne bhaṇḍayamānayoḥ bhaṇḍayamāneṣu

Compound bhaṇḍayamāna -

Adverb -bhaṇḍayamānam -bhaṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria