Declension table of ?bhaṇḍayamāna

Deva

MasculineSingularDualPlural
Nominativebhaṇḍayamānaḥ bhaṇḍayamānau bhaṇḍayamānāḥ
Vocativebhaṇḍayamāna bhaṇḍayamānau bhaṇḍayamānāḥ
Accusativebhaṇḍayamānam bhaṇḍayamānau bhaṇḍayamānān
Instrumentalbhaṇḍayamānena bhaṇḍayamānābhyām bhaṇḍayamānaiḥ bhaṇḍayamānebhiḥ
Dativebhaṇḍayamānāya bhaṇḍayamānābhyām bhaṇḍayamānebhyaḥ
Ablativebhaṇḍayamānāt bhaṇḍayamānābhyām bhaṇḍayamānebhyaḥ
Genitivebhaṇḍayamānasya bhaṇḍayamānayoḥ bhaṇḍayamānānām
Locativebhaṇḍayamāne bhaṇḍayamānayoḥ bhaṇḍayamāneṣu

Compound bhaṇḍayamāna -

Adverb -bhaṇḍayamānam -bhaṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria