Declension table of ?bhaṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhaṇḍayiṣyamāṇam bhaṇḍayiṣyamāṇe bhaṇḍayiṣyamāṇāni
Vocativebhaṇḍayiṣyamāṇa bhaṇḍayiṣyamāṇe bhaṇḍayiṣyamāṇāni
Accusativebhaṇḍayiṣyamāṇam bhaṇḍayiṣyamāṇe bhaṇḍayiṣyamāṇāni
Instrumentalbhaṇḍayiṣyamāṇena bhaṇḍayiṣyamāṇābhyām bhaṇḍayiṣyamāṇaiḥ
Dativebhaṇḍayiṣyamāṇāya bhaṇḍayiṣyamāṇābhyām bhaṇḍayiṣyamāṇebhyaḥ
Ablativebhaṇḍayiṣyamāṇāt bhaṇḍayiṣyamāṇābhyām bhaṇḍayiṣyamāṇebhyaḥ
Genitivebhaṇḍayiṣyamāṇasya bhaṇḍayiṣyamāṇayoḥ bhaṇḍayiṣyamāṇānām
Locativebhaṇḍayiṣyamāṇe bhaṇḍayiṣyamāṇayoḥ bhaṇḍayiṣyamāṇeṣu

Compound bhaṇḍayiṣyamāṇa -

Adverb -bhaṇḍayiṣyamāṇam -bhaṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria