Declension table of ?bhaṇḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhaṇḍayiṣyamāṇā bhaṇḍayiṣyamāṇe bhaṇḍayiṣyamāṇāḥ
Vocativebhaṇḍayiṣyamāṇe bhaṇḍayiṣyamāṇe bhaṇḍayiṣyamāṇāḥ
Accusativebhaṇḍayiṣyamāṇām bhaṇḍayiṣyamāṇe bhaṇḍayiṣyamāṇāḥ
Instrumentalbhaṇḍayiṣyamāṇayā bhaṇḍayiṣyamāṇābhyām bhaṇḍayiṣyamāṇābhiḥ
Dativebhaṇḍayiṣyamāṇāyai bhaṇḍayiṣyamāṇābhyām bhaṇḍayiṣyamāṇābhyaḥ
Ablativebhaṇḍayiṣyamāṇāyāḥ bhaṇḍayiṣyamāṇābhyām bhaṇḍayiṣyamāṇābhyaḥ
Genitivebhaṇḍayiṣyamāṇāyāḥ bhaṇḍayiṣyamāṇayoḥ bhaṇḍayiṣyamāṇānām
Locativebhaṇḍayiṣyamāṇāyām bhaṇḍayiṣyamāṇayoḥ bhaṇḍayiṣyamāṇāsu

Adverb -bhaṇḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria