Declension table of ?bhaṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativebhaṇḍayitavyā bhaṇḍayitavye bhaṇḍayitavyāḥ
Vocativebhaṇḍayitavye bhaṇḍayitavye bhaṇḍayitavyāḥ
Accusativebhaṇḍayitavyām bhaṇḍayitavye bhaṇḍayitavyāḥ
Instrumentalbhaṇḍayitavyayā bhaṇḍayitavyābhyām bhaṇḍayitavyābhiḥ
Dativebhaṇḍayitavyāyai bhaṇḍayitavyābhyām bhaṇḍayitavyābhyaḥ
Ablativebhaṇḍayitavyāyāḥ bhaṇḍayitavyābhyām bhaṇḍayitavyābhyaḥ
Genitivebhaṇḍayitavyāyāḥ bhaṇḍayitavyayoḥ bhaṇḍayitavyānām
Locativebhaṇḍayitavyāyām bhaṇḍayitavyayoḥ bhaṇḍayitavyāsu

Adverb -bhaṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria