Conjugation tables of ?bhṛḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhṛḍāmi bhṛḍāvaḥ bhṛḍāmaḥ
Secondbhṛḍasi bhṛḍathaḥ bhṛḍatha
Thirdbhṛḍati bhṛḍataḥ bhṛḍanti


MiddleSingularDualPlural
Firstbhṛḍe bhṛḍāvahe bhṛḍāmahe
Secondbhṛḍase bhṛḍethe bhṛḍadhve
Thirdbhṛḍate bhṛḍete bhṛḍante


PassiveSingularDualPlural
Firstbhṛḍye bhṛḍyāvahe bhṛḍyāmahe
Secondbhṛḍyase bhṛḍyethe bhṛḍyadhve
Thirdbhṛḍyate bhṛḍyete bhṛḍyante


Imperfect

ActiveSingularDualPlural
Firstabhṛḍam abhṛḍāva abhṛḍāma
Secondabhṛḍaḥ abhṛḍatam abhṛḍata
Thirdabhṛḍat abhṛḍatām abhṛḍan


MiddleSingularDualPlural
Firstabhṛḍe abhṛḍāvahi abhṛḍāmahi
Secondabhṛḍathāḥ abhṛḍethām abhṛḍadhvam
Thirdabhṛḍata abhṛḍetām abhṛḍanta


PassiveSingularDualPlural
Firstabhṛḍye abhṛḍyāvahi abhṛḍyāmahi
Secondabhṛḍyathāḥ abhṛḍyethām abhṛḍyadhvam
Thirdabhṛḍyata abhṛḍyetām abhṛḍyanta


Optative

ActiveSingularDualPlural
Firstbhṛḍeyam bhṛḍeva bhṛḍema
Secondbhṛḍeḥ bhṛḍetam bhṛḍeta
Thirdbhṛḍet bhṛḍetām bhṛḍeyuḥ


MiddleSingularDualPlural
Firstbhṛḍeya bhṛḍevahi bhṛḍemahi
Secondbhṛḍethāḥ bhṛḍeyāthām bhṛḍedhvam
Thirdbhṛḍeta bhṛḍeyātām bhṛḍeran


PassiveSingularDualPlural
Firstbhṛḍyeya bhṛḍyevahi bhṛḍyemahi
Secondbhṛḍyethāḥ bhṛḍyeyāthām bhṛḍyedhvam
Thirdbhṛḍyeta bhṛḍyeyātām bhṛḍyeran


Imperative

ActiveSingularDualPlural
Firstbhṛḍāni bhṛḍāva bhṛḍāma
Secondbhṛḍa bhṛḍatam bhṛḍata
Thirdbhṛḍatu bhṛḍatām bhṛḍantu


MiddleSingularDualPlural
Firstbhṛḍai bhṛḍāvahai bhṛḍāmahai
Secondbhṛḍasva bhṛḍethām bhṛḍadhvam
Thirdbhṛḍatām bhṛḍetām bhṛḍantām


PassiveSingularDualPlural
Firstbhṛḍyai bhṛḍyāvahai bhṛḍyāmahai
Secondbhṛḍyasva bhṛḍyethām bhṛḍyadhvam
Thirdbhṛḍyatām bhṛḍyetām bhṛḍyantām


Future

ActiveSingularDualPlural
Firstbharḍiṣyāmi bharḍiṣyāvaḥ bharḍiṣyāmaḥ
Secondbharḍiṣyasi bharḍiṣyathaḥ bharḍiṣyatha
Thirdbharḍiṣyati bharḍiṣyataḥ bharḍiṣyanti


MiddleSingularDualPlural
Firstbharḍiṣye bharḍiṣyāvahe bharḍiṣyāmahe
Secondbharḍiṣyase bharḍiṣyethe bharḍiṣyadhve
Thirdbharḍiṣyate bharḍiṣyete bharḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbharḍitāsmi bharḍitāsvaḥ bharḍitāsmaḥ
Secondbharḍitāsi bharḍitāsthaḥ bharḍitāstha
Thirdbharḍitā bharḍitārau bharḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabharḍa babhṛḍiva babhṛḍima
Secondbabharḍitha babhṛḍathuḥ babhṛḍa
Thirdbabharḍa babhṛḍatuḥ babhṛḍuḥ


MiddleSingularDualPlural
Firstbabhṛḍe babhṛḍivahe babhṛḍimahe
Secondbabhṛḍiṣe babhṛḍāthe babhṛḍidhve
Thirdbabhṛḍe babhṛḍāte babhṛḍire


Benedictive

ActiveSingularDualPlural
Firstbhṛḍyāsam bhṛḍyāsva bhṛḍyāsma
Secondbhṛḍyāḥ bhṛḍyāstam bhṛḍyāsta
Thirdbhṛḍyāt bhṛḍyāstām bhṛḍyāsuḥ

Participles

Past Passive Participle
bhṛṭṭa m. n. bhṛṭṭā f.

Past Active Participle
bhṛṭṭavat m. n. bhṛṭṭavatī f.

Present Active Participle
bhṛḍat m. n. bhṛḍantī f.

Present Middle Participle
bhṛḍamāna m. n. bhṛḍamānā f.

Present Passive Participle
bhṛḍyamāna m. n. bhṛḍyamānā f.

Future Active Participle
bharḍiṣyat m. n. bharḍiṣyantī f.

Future Middle Participle
bharḍiṣyamāṇa m. n. bharḍiṣyamāṇā f.

Future Passive Participle
bharḍitavya m. n. bharḍitavyā f.

Future Passive Participle
bhṛḍya m. n. bhṛḍyā f.

Future Passive Participle
bharḍanīya m. n. bharḍanīyā f.

Perfect Active Participle
babhṛḍvas m. n. babhṛḍuṣī f.

Perfect Middle Participle
babhṛḍāna m. n. babhṛḍānā f.

Indeclinable forms

Infinitive
bharḍitum

Absolutive
bhṛṭṭvā

Absolutive
-bhṛḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria