Declension table of ?bhṛṭṭavat

Deva

MasculineSingularDualPlural
Nominativebhṛṭṭavān bhṛṭṭavantau bhṛṭṭavantaḥ
Vocativebhṛṭṭavan bhṛṭṭavantau bhṛṭṭavantaḥ
Accusativebhṛṭṭavantam bhṛṭṭavantau bhṛṭṭavataḥ
Instrumentalbhṛṭṭavatā bhṛṭṭavadbhyām bhṛṭṭavadbhiḥ
Dativebhṛṭṭavate bhṛṭṭavadbhyām bhṛṭṭavadbhyaḥ
Ablativebhṛṭṭavataḥ bhṛṭṭavadbhyām bhṛṭṭavadbhyaḥ
Genitivebhṛṭṭavataḥ bhṛṭṭavatoḥ bhṛṭṭavatām
Locativebhṛṭṭavati bhṛṭṭavatoḥ bhṛṭṭavatsu

Compound bhṛṭṭavat -

Adverb -bhṛṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria