Declension table of ?bharḍanīya

Deva

NeuterSingularDualPlural
Nominativebharḍanīyam bharḍanīye bharḍanīyāni
Vocativebharḍanīya bharḍanīye bharḍanīyāni
Accusativebharḍanīyam bharḍanīye bharḍanīyāni
Instrumentalbharḍanīyena bharḍanīyābhyām bharḍanīyaiḥ
Dativebharḍanīyāya bharḍanīyābhyām bharḍanīyebhyaḥ
Ablativebharḍanīyāt bharḍanīyābhyām bharḍanīyebhyaḥ
Genitivebharḍanīyasya bharḍanīyayoḥ bharḍanīyānām
Locativebharḍanīye bharḍanīyayoḥ bharḍanīyeṣu

Compound bharḍanīya -

Adverb -bharḍanīyam -bharḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria