Declension table of ?bhṛṭṭa

Deva

MasculineSingularDualPlural
Nominativebhṛṭṭaḥ bhṛṭṭau bhṛṭṭāḥ
Vocativebhṛṭṭa bhṛṭṭau bhṛṭṭāḥ
Accusativebhṛṭṭam bhṛṭṭau bhṛṭṭān
Instrumentalbhṛṭṭena bhṛṭṭābhyām bhṛṭṭaiḥ bhṛṭṭebhiḥ
Dativebhṛṭṭāya bhṛṭṭābhyām bhṛṭṭebhyaḥ
Ablativebhṛṭṭāt bhṛṭṭābhyām bhṛṭṭebhyaḥ
Genitivebhṛṭṭasya bhṛṭṭayoḥ bhṛṭṭānām
Locativebhṛṭṭe bhṛṭṭayoḥ bhṛṭṭeṣu

Compound bhṛṭṭa -

Adverb -bhṛṭṭam -bhṛṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria