Declension table of ?babhṛḍvas

Deva

NeuterSingularDualPlural
Nominativebabhṛḍvat babhṛḍuṣī babhṛḍvāṃsi
Vocativebabhṛḍvat babhṛḍuṣī babhṛḍvāṃsi
Accusativebabhṛḍvat babhṛḍuṣī babhṛḍvāṃsi
Instrumentalbabhṛḍuṣā babhṛḍvadbhyām babhṛḍvadbhiḥ
Dativebabhṛḍuṣe babhṛḍvadbhyām babhṛḍvadbhyaḥ
Ablativebabhṛḍuṣaḥ babhṛḍvadbhyām babhṛḍvadbhyaḥ
Genitivebabhṛḍuṣaḥ babhṛḍuṣoḥ babhṛḍuṣām
Locativebabhṛḍuṣi babhṛḍuṣoḥ babhṛḍvatsu

Compound babhṛḍvat -

Adverb -babhṛḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria