Declension table of ?bhṛḍamāna

Deva

NeuterSingularDualPlural
Nominativebhṛḍamānam bhṛḍamāne bhṛḍamānāni
Vocativebhṛḍamāna bhṛḍamāne bhṛḍamānāni
Accusativebhṛḍamānam bhṛḍamāne bhṛḍamānāni
Instrumentalbhṛḍamānena bhṛḍamānābhyām bhṛḍamānaiḥ
Dativebhṛḍamānāya bhṛḍamānābhyām bhṛḍamānebhyaḥ
Ablativebhṛḍamānāt bhṛḍamānābhyām bhṛḍamānebhyaḥ
Genitivebhṛḍamānasya bhṛḍamānayoḥ bhṛḍamānānām
Locativebhṛḍamāne bhṛḍamānayoḥ bhṛḍamāneṣu

Compound bhṛḍamāna -

Adverb -bhṛḍamānam -bhṛḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria