Declension table of ?bhṛḍyamāna

Deva

MasculineSingularDualPlural
Nominativebhṛḍyamānaḥ bhṛḍyamānau bhṛḍyamānāḥ
Vocativebhṛḍyamāna bhṛḍyamānau bhṛḍyamānāḥ
Accusativebhṛḍyamānam bhṛḍyamānau bhṛḍyamānān
Instrumentalbhṛḍyamānena bhṛḍyamānābhyām bhṛḍyamānaiḥ bhṛḍyamānebhiḥ
Dativebhṛḍyamānāya bhṛḍyamānābhyām bhṛḍyamānebhyaḥ
Ablativebhṛḍyamānāt bhṛḍyamānābhyām bhṛḍyamānebhyaḥ
Genitivebhṛḍyamānasya bhṛḍyamānayoḥ bhṛḍyamānānām
Locativebhṛḍyamāne bhṛḍyamānayoḥ bhṛḍyamāneṣu

Compound bhṛḍyamāna -

Adverb -bhṛḍyamānam -bhṛḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria