Declension table of ?bharḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebharḍiṣyamāṇā bharḍiṣyamāṇe bharḍiṣyamāṇāḥ
Vocativebharḍiṣyamāṇe bharḍiṣyamāṇe bharḍiṣyamāṇāḥ
Accusativebharḍiṣyamāṇām bharḍiṣyamāṇe bharḍiṣyamāṇāḥ
Instrumentalbharḍiṣyamāṇayā bharḍiṣyamāṇābhyām bharḍiṣyamāṇābhiḥ
Dativebharḍiṣyamāṇāyai bharḍiṣyamāṇābhyām bharḍiṣyamāṇābhyaḥ
Ablativebharḍiṣyamāṇāyāḥ bharḍiṣyamāṇābhyām bharḍiṣyamāṇābhyaḥ
Genitivebharḍiṣyamāṇāyāḥ bharḍiṣyamāṇayoḥ bharḍiṣyamāṇānām
Locativebharḍiṣyamāṇāyām bharḍiṣyamāṇayoḥ bharḍiṣyamāṇāsu

Adverb -bharḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria