Declension table of ?bhṛḍyamāna

Deva

NeuterSingularDualPlural
Nominativebhṛḍyamānam bhṛḍyamāne bhṛḍyamānāni
Vocativebhṛḍyamāna bhṛḍyamāne bhṛḍyamānāni
Accusativebhṛḍyamānam bhṛḍyamāne bhṛḍyamānāni
Instrumentalbhṛḍyamānena bhṛḍyamānābhyām bhṛḍyamānaiḥ
Dativebhṛḍyamānāya bhṛḍyamānābhyām bhṛḍyamānebhyaḥ
Ablativebhṛḍyamānāt bhṛḍyamānābhyām bhṛḍyamānebhyaḥ
Genitivebhṛḍyamānasya bhṛḍyamānayoḥ bhṛḍyamānānām
Locativebhṛḍyamāne bhṛḍyamānayoḥ bhṛḍyamāneṣu

Compound bhṛḍyamāna -

Adverb -bhṛḍyamānam -bhṛḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria