Declension table of ?bharḍiṣyat

Deva

MasculineSingularDualPlural
Nominativebharḍiṣyan bharḍiṣyantau bharḍiṣyantaḥ
Vocativebharḍiṣyan bharḍiṣyantau bharḍiṣyantaḥ
Accusativebharḍiṣyantam bharḍiṣyantau bharḍiṣyataḥ
Instrumentalbharḍiṣyatā bharḍiṣyadbhyām bharḍiṣyadbhiḥ
Dativebharḍiṣyate bharḍiṣyadbhyām bharḍiṣyadbhyaḥ
Ablativebharḍiṣyataḥ bharḍiṣyadbhyām bharḍiṣyadbhyaḥ
Genitivebharḍiṣyataḥ bharḍiṣyatoḥ bharḍiṣyatām
Locativebharḍiṣyati bharḍiṣyatoḥ bharḍiṣyatsu

Compound bharḍiṣyat -

Adverb -bharḍiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria