Conjugation tables of bṛh_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbṛhāmi bṛhāvaḥ bṛhāmaḥ
Secondbṛhasi bṛhathaḥ bṛhatha
Thirdbṛhati bṛhataḥ bṛhanti


PassiveSingularDualPlural
Firstbṛhye bṛhyāvahe bṛhyāmahe
Secondbṛhyase bṛhyethe bṛhyadhve
Thirdbṛhyate bṛhyete bṛhyante


Imperfect

ActiveSingularDualPlural
Firstabṛham abṛhāva abṛhāma
Secondabṛhaḥ abṛhatam abṛhata
Thirdabṛhat abṛhatām abṛhan


PassiveSingularDualPlural
Firstabṛhye abṛhyāvahi abṛhyāmahi
Secondabṛhyathāḥ abṛhyethām abṛhyadhvam
Thirdabṛhyata abṛhyetām abṛhyanta


Optative

ActiveSingularDualPlural
Firstbṛheyam bṛheva bṛhema
Secondbṛheḥ bṛhetam bṛheta
Thirdbṛhet bṛhetām bṛheyuḥ


PassiveSingularDualPlural
Firstbṛhyeya bṛhyevahi bṛhyemahi
Secondbṛhyethāḥ bṛhyeyāthām bṛhyedhvam
Thirdbṛhyeta bṛhyeyātām bṛhyeran


Imperative

ActiveSingularDualPlural
Firstbṛhāṇi bṛhāva bṛhāma
Secondbṛha bṛhatam bṛhata
Thirdbṛhatu bṛhatām bṛhantu


PassiveSingularDualPlural
Firstbṛhyai bṛhyāvahai bṛhyāmahai
Secondbṛhyasva bṛhyethām bṛhyadhvam
Thirdbṛhyatām bṛhyetām bṛhyantām


Future

ActiveSingularDualPlural
Firstbarhiṣyāmi barhiṣyāvaḥ barhiṣyāmaḥ
Secondbarhiṣyasi barhiṣyathaḥ barhiṣyatha
Thirdbarhiṣyati barhiṣyataḥ barhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstbarhitāsmi barhitāsvaḥ barhitāsmaḥ
Secondbarhitāsi barhitāsthaḥ barhitāstha
Thirdbarhitā barhitārau barhitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabarha babṛhiva babṛhima
Secondbabarhitha babṛhathuḥ babṛha
Thirdbabarha babṛhatuḥ babṛhuḥ


Benedictive

ActiveSingularDualPlural
Firstbṛhyāsam bṛhyāsva bṛhyāsma
Secondbṛhyāḥ bṛhyāstam bṛhyāsta
Thirdbṛhyāt bṛhyāstām bṛhyāsuḥ

Participles

Past Passive Participle
bṛṃhita m. n. bṛṃhitā f.

Past Passive Participle
bṛḍha m. n. bṛḍhā f.

Past Active Participle
bṛḍhavat m. n. bṛḍhavatī f.

Past Active Participle
bṛṃhitavat m. n. bṛṃhitavatī f.

Present Active Participle
bṛhat m. n. bṛhatī f.

Present Passive Participle
bṛhyamāṇa m. n. bṛhyamāṇā f.

Future Active Participle
barhiṣyat m. n. barhiṣyantī f.

Future Passive Participle
barhitavya m. n. barhitavyā f.

Future Passive Participle
bṛhya m. n. bṛhyā f.

Future Passive Participle
barhaṇīya m. n. barhaṇīyā f.

Perfect Active Participle
babṛhvas m. n. babṛhuṣī f.

Indeclinable forms

Infinitive
barhitum

Absolutive
bṛḍhvā

Absolutive
-bṛhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbṛṃhayāmi bṛṃhayāvaḥ bṛṃhayāmaḥ
Secondbṛṃhayasi bṛṃhayathaḥ bṛṃhayatha
Thirdbṛṃhayati bṛṃhayataḥ bṛṃhayanti


MiddleSingularDualPlural
Firstbṛṃhaye bṛṃhayāvahe bṛṃhayāmahe
Secondbṛṃhayase bṛṃhayethe bṛṃhayadhve
Thirdbṛṃhayate bṛṃhayete bṛṃhayante


PassiveSingularDualPlural
Firstbṛṃhye bṛṃhyāvahe bṛṃhyāmahe
Secondbṛṃhyase bṛṃhyethe bṛṃhyadhve
Thirdbṛṃhyate bṛṃhyete bṛṃhyante


Imperfect

ActiveSingularDualPlural
Firstabṛṃhayam abṛṃhayāva abṛṃhayāma
Secondabṛṃhayaḥ abṛṃhayatam abṛṃhayata
Thirdabṛṃhayat abṛṃhayatām abṛṃhayan


MiddleSingularDualPlural
Firstabṛṃhaye abṛṃhayāvahi abṛṃhayāmahi
Secondabṛṃhayathāḥ abṛṃhayethām abṛṃhayadhvam
Thirdabṛṃhayata abṛṃhayetām abṛṃhayanta


PassiveSingularDualPlural
Firstabṛṃhye abṛṃhyāvahi abṛṃhyāmahi
Secondabṛṃhyathāḥ abṛṃhyethām abṛṃhyadhvam
Thirdabṛṃhyata abṛṃhyetām abṛṃhyanta


Optative

ActiveSingularDualPlural
Firstbṛṃhayeyam bṛṃhayeva bṛṃhayema
Secondbṛṃhayeḥ bṛṃhayetam bṛṃhayeta
Thirdbṛṃhayet bṛṃhayetām bṛṃhayeyuḥ


MiddleSingularDualPlural
Firstbṛṃhayeya bṛṃhayevahi bṛṃhayemahi
Secondbṛṃhayethāḥ bṛṃhayeyāthām bṛṃhayedhvam
Thirdbṛṃhayeta bṛṃhayeyātām bṛṃhayeran


PassiveSingularDualPlural
Firstbṛṃhyeya bṛṃhyevahi bṛṃhyemahi
Secondbṛṃhyethāḥ bṛṃhyeyāthām bṛṃhyedhvam
Thirdbṛṃhyeta bṛṃhyeyātām bṛṃhyeran


Imperative

ActiveSingularDualPlural
Firstbṛṃhayāṇi bṛṃhayāva bṛṃhayāma
Secondbṛṃhaya bṛṃhayatam bṛṃhayata
Thirdbṛṃhayatu bṛṃhayatām bṛṃhayantu


MiddleSingularDualPlural
Firstbṛṃhayai bṛṃhayāvahai bṛṃhayāmahai
Secondbṛṃhayasva bṛṃhayethām bṛṃhayadhvam
Thirdbṛṃhayatām bṛṃhayetām bṛṃhayantām


PassiveSingularDualPlural
Firstbṛṃhyai bṛṃhyāvahai bṛṃhyāmahai
Secondbṛṃhyasva bṛṃhyethām bṛṃhyadhvam
Thirdbṛṃhyatām bṛṃhyetām bṛṃhyantām


Future

ActiveSingularDualPlural
Firstbṛṃhayiṣyāmi bṛṃhayiṣyāvaḥ bṛṃhayiṣyāmaḥ
Secondbṛṃhayiṣyasi bṛṃhayiṣyathaḥ bṛṃhayiṣyatha
Thirdbṛṃhayiṣyati bṛṃhayiṣyataḥ bṛṃhayiṣyanti


MiddleSingularDualPlural
Firstbṛṃhayiṣye bṛṃhayiṣyāvahe bṛṃhayiṣyāmahe
Secondbṛṃhayiṣyase bṛṃhayiṣyethe bṛṃhayiṣyadhve
Thirdbṛṃhayiṣyate bṛṃhayiṣyete bṛṃhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbṛṃhayitāsmi bṛṃhayitāsvaḥ bṛṃhayitāsmaḥ
Secondbṛṃhayitāsi bṛṃhayitāsthaḥ bṛṃhayitāstha
Thirdbṛṃhayitā bṛṃhayitārau bṛṃhayitāraḥ

Participles

Past Passive Participle
bṛṃhita m. n. bṛṃhitā f.

Past Active Participle
bṛṃhitavat m. n. bṛṃhitavatī f.

Present Active Participle
bṛhat m. n. bṛhatī f.

Present Middle Participle
bṛṃhayamāṇa m. n. bṛṃhayamāṇā f.

Present Passive Participle
bṛṃhyamāṇa m. n. bṛṃhyamāṇā f.

Future Active Participle
bṛṃhayiṣyat m. n. bṛṃhayiṣyantī f.

Future Middle Participle
bṛṃhayiṣyamāṇa m. n. bṛṃhayiṣyamāṇā f.

Future Passive Participle
bṛṃhya m. n. bṛṃhyā f.

Future Passive Participle
bṛṃhaṇīya m. n. bṛṃhaṇīyā f.

Future Passive Participle
bṛṃhayitavya m. n. bṛṃhayitavyā f.

Indeclinable forms

Infinitive
bṛṃhayitum

Absolutive
bṛṃhayitvā

Absolutive
-bṛṃhya

Periphrastic Perfect
bṛṃhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria