Declension table of ?bṛhyamāṇa

Deva

MasculineSingularDualPlural
Nominativebṛhyamāṇaḥ bṛhyamāṇau bṛhyamāṇāḥ
Vocativebṛhyamāṇa bṛhyamāṇau bṛhyamāṇāḥ
Accusativebṛhyamāṇam bṛhyamāṇau bṛhyamāṇān
Instrumentalbṛhyamāṇena bṛhyamāṇābhyām bṛhyamāṇaiḥ bṛhyamāṇebhiḥ
Dativebṛhyamāṇāya bṛhyamāṇābhyām bṛhyamāṇebhyaḥ
Ablativebṛhyamāṇāt bṛhyamāṇābhyām bṛhyamāṇebhyaḥ
Genitivebṛhyamāṇasya bṛhyamāṇayoḥ bṛhyamāṇānām
Locativebṛhyamāṇe bṛhyamāṇayoḥ bṛhyamāṇeṣu

Compound bṛhyamāṇa -

Adverb -bṛhyamāṇam -bṛhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria