Declension table of ?bṛṃhayamāṇā

Deva

FeminineSingularDualPlural
Nominativebṛṃhayamāṇā bṛṃhayamāṇe bṛṃhayamāṇāḥ
Vocativebṛṃhayamāṇe bṛṃhayamāṇe bṛṃhayamāṇāḥ
Accusativebṛṃhayamāṇām bṛṃhayamāṇe bṛṃhayamāṇāḥ
Instrumentalbṛṃhayamāṇayā bṛṃhayamāṇābhyām bṛṃhayamāṇābhiḥ
Dativebṛṃhayamāṇāyai bṛṃhayamāṇābhyām bṛṃhayamāṇābhyaḥ
Ablativebṛṃhayamāṇāyāḥ bṛṃhayamāṇābhyām bṛṃhayamāṇābhyaḥ
Genitivebṛṃhayamāṇāyāḥ bṛṃhayamāṇayoḥ bṛṃhayamāṇānām
Locativebṛṃhayamāṇāyām bṛṃhayamāṇayoḥ bṛṃhayamāṇāsu

Adverb -bṛṃhayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria