Declension table of ?babṛhvas

Deva

NeuterSingularDualPlural
Nominativebabṛhvat babṛhuṣī babṛhvāṃsi
Vocativebabṛhvat babṛhuṣī babṛhvāṃsi
Accusativebabṛhvat babṛhuṣī babṛhvāṃsi
Instrumentalbabṛhuṣā babṛhvadbhyām babṛhvadbhiḥ
Dativebabṛhuṣe babṛhvadbhyām babṛhvadbhyaḥ
Ablativebabṛhuṣaḥ babṛhvadbhyām babṛhvadbhyaḥ
Genitivebabṛhuṣaḥ babṛhuṣoḥ babṛhuṣām
Locativebabṛhuṣi babṛhuṣoḥ babṛhvatsu

Compound babṛhvat -

Adverb -babṛhvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria