Declension table of ?bṛṃhyamāṇa

Deva

MasculineSingularDualPlural
Nominativebṛṃhyamāṇaḥ bṛṃhyamāṇau bṛṃhyamāṇāḥ
Vocativebṛṃhyamāṇa bṛṃhyamāṇau bṛṃhyamāṇāḥ
Accusativebṛṃhyamāṇam bṛṃhyamāṇau bṛṃhyamāṇān
Instrumentalbṛṃhyamāṇena bṛṃhyamāṇābhyām bṛṃhyamāṇaiḥ bṛṃhyamāṇebhiḥ
Dativebṛṃhyamāṇāya bṛṃhyamāṇābhyām bṛṃhyamāṇebhyaḥ
Ablativebṛṃhyamāṇāt bṛṃhyamāṇābhyām bṛṃhyamāṇebhyaḥ
Genitivebṛṃhyamāṇasya bṛṃhyamāṇayoḥ bṛṃhyamāṇānām
Locativebṛṃhyamāṇe bṛṃhyamāṇayoḥ bṛṃhyamāṇeṣu

Compound bṛṃhyamāṇa -

Adverb -bṛṃhyamāṇam -bṛṃhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria