Declension table of ?bṛṃhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebṛṃhayiṣyamāṇaḥ bṛṃhayiṣyamāṇau bṛṃhayiṣyamāṇāḥ
Vocativebṛṃhayiṣyamāṇa bṛṃhayiṣyamāṇau bṛṃhayiṣyamāṇāḥ
Accusativebṛṃhayiṣyamāṇam bṛṃhayiṣyamāṇau bṛṃhayiṣyamāṇān
Instrumentalbṛṃhayiṣyamāṇena bṛṃhayiṣyamāṇābhyām bṛṃhayiṣyamāṇaiḥ bṛṃhayiṣyamāṇebhiḥ
Dativebṛṃhayiṣyamāṇāya bṛṃhayiṣyamāṇābhyām bṛṃhayiṣyamāṇebhyaḥ
Ablativebṛṃhayiṣyamāṇāt bṛṃhayiṣyamāṇābhyām bṛṃhayiṣyamāṇebhyaḥ
Genitivebṛṃhayiṣyamāṇasya bṛṃhayiṣyamāṇayoḥ bṛṃhayiṣyamāṇānām
Locativebṛṃhayiṣyamāṇe bṛṃhayiṣyamāṇayoḥ bṛṃhayiṣyamāṇeṣu

Compound bṛṃhayiṣyamāṇa -

Adverb -bṛṃhayiṣyamāṇam -bṛṃhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria