Declension table of bṛhat

Deva

NeuterSingularDualPlural
Nominativebṛhat bṛhantī bṛhatī bṛhanti
Vocativebṛhat bṛhantī bṛhatī bṛhanti
Accusativebṛhat bṛhantī bṛhatī bṛhanti
Instrumentalbṛhatā bṛhadbhyām bṛhadbhiḥ
Dativebṛhate bṛhadbhyām bṛhadbhyaḥ
Ablativebṛhataḥ bṛhadbhyām bṛhadbhyaḥ
Genitivebṛhataḥ bṛhatoḥ bṛhatām
Locativebṛhati bṛhatoḥ bṛhatsu

Adverb -bṛhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria