Declension table of ?bṛṃhya

Deva

MasculineSingularDualPlural
Nominativebṛṃhyaḥ bṛṃhyau bṛṃhyāḥ
Vocativebṛṃhya bṛṃhyau bṛṃhyāḥ
Accusativebṛṃhyam bṛṃhyau bṛṃhyān
Instrumentalbṛṃhyeṇa bṛṃhyābhyām bṛṃhyaiḥ bṛṃhyebhiḥ
Dativebṛṃhyāya bṛṃhyābhyām bṛṃhyebhyaḥ
Ablativebṛṃhyāt bṛṃhyābhyām bṛṃhyebhyaḥ
Genitivebṛṃhyasya bṛṃhyayoḥ bṛṃhyāṇām
Locativebṛṃhye bṛṃhyayoḥ bṛṃhyeṣu

Compound bṛṃhya -

Adverb -bṛṃhyam -bṛṃhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria