Declension table of ?bṛḍhavat

Deva

NeuterSingularDualPlural
Nominativebṛḍhavat bṛḍhavantī bṛḍhavatī bṛḍhavanti
Vocativebṛḍhavat bṛḍhavantī bṛḍhavatī bṛḍhavanti
Accusativebṛḍhavat bṛḍhavantī bṛḍhavatī bṛḍhavanti
Instrumentalbṛḍhavatā bṛḍhavadbhyām bṛḍhavadbhiḥ
Dativebṛḍhavate bṛḍhavadbhyām bṛḍhavadbhyaḥ
Ablativebṛḍhavataḥ bṛḍhavadbhyām bṛḍhavadbhyaḥ
Genitivebṛḍhavataḥ bṛḍhavatoḥ bṛḍhavatām
Locativebṛḍhavati bṛḍhavatoḥ bṛḍhavatsu

Adverb -bṛḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria