Declension table of bṛṃhitā

Deva

FeminineSingularDualPlural
Nominativebṛṃhitā bṛṃhite bṛṃhitāḥ
Vocativebṛṃhite bṛṃhite bṛṃhitāḥ
Accusativebṛṃhitām bṛṃhite bṛṃhitāḥ
Instrumentalbṛṃhitayā bṛṃhitābhyām bṛṃhitābhiḥ
Dativebṛṃhitāyai bṛṃhitābhyām bṛṃhitābhyaḥ
Ablativebṛṃhitāyāḥ bṛṃhitābhyām bṛṃhitābhyaḥ
Genitivebṛṃhitāyāḥ bṛṃhitayoḥ bṛṃhitānām
Locativebṛṃhitāyām bṛṃhitayoḥ bṛṃhitāsu

Adverb -bṛṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria