Conjugation tables of ?ativā

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstativāmi ativāvaḥ ativāmaḥ
Secondativāsi ativāthaḥ ativātha
Thirdativāti ativātaḥ ativānti


MiddleSingularDualPlural
Firstativai ativāvahe ativāmahe
Secondativāse ativāthe ativādhve
Thirdativāte ativāte ativāte


PassiveSingularDualPlural
Firstativīye ativīyāvahe ativīyāmahe
Secondativīyase ativīyethe ativīyadhve
Thirdativīyate ativīyete ativīyante


Imperfect

ActiveSingularDualPlural
Firstātivām ātivāva ātivāma
Secondātivāḥ ātivātam ātivāta
Thirdātivāt ātivātām ātivuḥ ātivān


MiddleSingularDualPlural
Firstātive ātivāvahi ātivāmahi
Secondātivāthāḥ ātivāthām ātivādhvam
Thirdātivāta ātivātām ātivāta


PassiveSingularDualPlural
Firstātivīye ātivīyāvahi ātivīyāmahi
Secondātivīyathāḥ ātivīyethām ātivīyadhvam
Thirdātivīyata ātivīyetām ātivīyanta


Optative

ActiveSingularDualPlural
Firstativāyām ativāyāva ativāyāma
Secondativāyāḥ ativāyātam ativāyāta
Thirdativāyāt ativāyātām ativāyuḥ


MiddleSingularDualPlural
Firstativeya ativevahi ativemahi
Secondativethāḥ ativeyāthām ativedhvam
Thirdativeta ativeyātām ativeran


PassiveSingularDualPlural
Firstativīyeya ativīyevahi ativīyemahi
Secondativīyethāḥ ativīyeyāthām ativīyedhvam
Thirdativīyeta ativīyeyātām ativīyeran


Imperative

ActiveSingularDualPlural
Firstativāni ativāva ativāma
Secondativāhi ativātam ativāta
Thirdativātu ativātām ativāntu


MiddleSingularDualPlural
Firstativai ativāvahai ativāmahai
Secondativāsva ativāthām ativādhvam
Thirdativātām ativātām ativātām


PassiveSingularDualPlural
Firstativīyai ativīyāvahai ativīyāmahai
Secondativīyasva ativīyethām ativīyadhvam
Thirdativīyatām ativīyetām ativīyantām


Future

ActiveSingularDualPlural
Firstativeṣyāmi ativeṣyāvaḥ ativeṣyāmaḥ
Secondativeṣyasi ativeṣyathaḥ ativeṣyatha
Thirdativeṣyati ativeṣyataḥ ativeṣyanti


MiddleSingularDualPlural
Firstativeṣye ativeṣyāvahe ativeṣyāmahe
Secondativeṣyase ativeṣyethe ativeṣyadhve
Thirdativeṣyate ativeṣyete ativeṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstativetāsmi ativetāsvaḥ ativetāsmaḥ
Secondativetāsi ativetāsthaḥ ativetāstha
Thirdativetā ativetārau ativetāraḥ


Perfect

ActiveSingularDualPlural
Firstanativau anativiva anativima
Secondanativitha anativātha anativathuḥ anativa
Thirdanativau anativatuḥ anativuḥ


MiddleSingularDualPlural
Firstanative anativivahe anativimahe
Secondanativiṣe anativāthe anatividhve
Thirdanative anativāte anativire


Benedictive

ActiveSingularDualPlural
Firstativīyāsam ativīyāsva ativīyāsma
Secondativīyāḥ ativīyāstam ativīyāsta
Thirdativīyāt ativīyāstām ativīyāsuḥ

Participles

Past Passive Participle
ativīta m. n. ativītā f.

Past Active Participle
ativītavat m. n. ativītavatī f.

Present Active Participle
ativāt m. n. ativātī f.

Present Middle Participle
ativāna m. n. ativānā f.

Present Passive Participle
ativīyamāna m. n. ativīyamānā f.

Future Active Participle
ativeṣyat m. n. ativeṣyantī f.

Future Middle Participle
ativeṣyamāṇa m. n. ativeṣyamāṇā f.

Future Passive Participle
ativetavya m. n. ativetavyā f.

Future Passive Participle
ativeya m. n. ativeyā f.

Future Passive Participle
ativānīya m. n. ativānīyā f.

Perfect Active Participle
anativvas m. n. anativuṣī f.

Perfect Middle Participle
anativāna m. n. anativānā f.

Indeclinable forms

Infinitive
ativetum

Absolutive
ativītvā

Absolutive
-ativīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria